Declension table of ?nānāveṣākṛtimat

Deva

MasculineSingularDualPlural
Nominativenānāveṣākṛtimān nānāveṣākṛtimantau nānāveṣākṛtimantaḥ
Vocativenānāveṣākṛtiman nānāveṣākṛtimantau nānāveṣākṛtimantaḥ
Accusativenānāveṣākṛtimantam nānāveṣākṛtimantau nānāveṣākṛtimataḥ
Instrumentalnānāveṣākṛtimatā nānāveṣākṛtimadbhyām nānāveṣākṛtimadbhiḥ
Dativenānāveṣākṛtimate nānāveṣākṛtimadbhyām nānāveṣākṛtimadbhyaḥ
Ablativenānāveṣākṛtimataḥ nānāveṣākṛtimadbhyām nānāveṣākṛtimadbhyaḥ
Genitivenānāveṣākṛtimataḥ nānāveṣākṛtimatoḥ nānāveṣākṛtimatām
Locativenānāveṣākṛtimati nānāveṣākṛtimatoḥ nānāveṣākṛtimatsu

Compound nānāveṣākṛtimat -

Adverb -nānāveṣākṛtimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria