Declension table of ?nānāvastha

Deva

MasculineSingularDualPlural
Nominativenānāvasthaḥ nānāvasthau nānāvasthāḥ
Vocativenānāvastha nānāvasthau nānāvasthāḥ
Accusativenānāvastham nānāvasthau nānāvasthān
Instrumentalnānāvasthena nānāvasthābhyām nānāvasthaiḥ nānāvasthebhiḥ
Dativenānāvasthāya nānāvasthābhyām nānāvasthebhyaḥ
Ablativenānāvasthāt nānāvasthābhyām nānāvasthebhyaḥ
Genitivenānāvasthasya nānāvasthayoḥ nānāvasthānām
Locativenānāvasthe nānāvasthayoḥ nānāvastheṣu

Compound nānāvastha -

Adverb -nānāvastham -nānāvasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria