Declension table of ?nānāvarṇākṛti_ā

Deva

FeminineSingularDualPlural
Nominativenānāvarṇākṛti_ā nānāvarṇākṛti_e nānāvarṇākṛti_āḥ
Vocativenānāvarṇākṛti_e nānāvarṇākṛti_e nānāvarṇākṛti_āḥ
Accusativenānāvarṇākṛti_ām nānāvarṇākṛti_e nānāvarṇākṛti_āḥ
Instrumentalnānāvarṇākṛti_ayā nānāvarṇākṛti_ābhyām nānāvarṇākṛti_ābhiḥ
Dativenānāvarṇākṛti_āyai nānāvarṇākṛti_ābhyām nānāvarṇākṛti_ābhyaḥ
Ablativenānāvarṇākṛti_āyāḥ nānāvarṇākṛti_ābhyām nānāvarṇākṛti_ābhyaḥ
Genitivenānāvarṇākṛti_āyāḥ nānāvarṇākṛti_ayoḥ nānāvarṇākṛti_ānām
Locativenānāvarṇākṛti_āyām nānāvarṇākṛti_ayoḥ nānāvarṇākṛti_āsu

Adverb -nānāvarṇākṛti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria