Declension table of ?nānāvṛttamaya

Deva

NeuterSingularDualPlural
Nominativenānāvṛttamayam nānāvṛttamaye nānāvṛttamayāni
Vocativenānāvṛttamaya nānāvṛttamaye nānāvṛttamayāni
Accusativenānāvṛttamayam nānāvṛttamaye nānāvṛttamayāni
Instrumentalnānāvṛttamayena nānāvṛttamayābhyām nānāvṛttamayaiḥ
Dativenānāvṛttamayāya nānāvṛttamayābhyām nānāvṛttamayebhyaḥ
Ablativenānāvṛttamayāt nānāvṛttamayābhyām nānāvṛttamayebhyaḥ
Genitivenānāvṛttamayasya nānāvṛttamayayoḥ nānāvṛttamayānām
Locativenānāvṛttamaye nānāvṛttamayayoḥ nānāvṛttamayeṣu

Compound nānāvṛttamaya -

Adverb -nānāvṛttamayam -nānāvṛttamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria