Declension table of ?nānāvṛttamaya

Deva

MasculineSingularDualPlural
Nominativenānāvṛttamayaḥ nānāvṛttamayau nānāvṛttamayāḥ
Vocativenānāvṛttamaya nānāvṛttamayau nānāvṛttamayāḥ
Accusativenānāvṛttamayam nānāvṛttamayau nānāvṛttamayān
Instrumentalnānāvṛttamayena nānāvṛttamayābhyām nānāvṛttamayaiḥ nānāvṛttamayebhiḥ
Dativenānāvṛttamayāya nānāvṛttamayābhyām nānāvṛttamayebhyaḥ
Ablativenānāvṛttamayāt nānāvṛttamayābhyām nānāvṛttamayebhyaḥ
Genitivenānāvṛttamayasya nānāvṛttamayayoḥ nānāvṛttamayānām
Locativenānāvṛttamaye nānāvṛttamayayoḥ nānāvṛttamayeṣu

Compound nānāvṛttamaya -

Adverb -nānāvṛttamayam -nānāvṛttamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria