Declension table of ?nānāvṛkṣīyā

Deva

FeminineSingularDualPlural
Nominativenānāvṛkṣīyā nānāvṛkṣīye nānāvṛkṣīyāḥ
Vocativenānāvṛkṣīye nānāvṛkṣīye nānāvṛkṣīyāḥ
Accusativenānāvṛkṣīyām nānāvṛkṣīye nānāvṛkṣīyāḥ
Instrumentalnānāvṛkṣīyayā nānāvṛkṣīyābhyām nānāvṛkṣīyābhiḥ
Dativenānāvṛkṣīyāyai nānāvṛkṣīyābhyām nānāvṛkṣīyābhyaḥ
Ablativenānāvṛkṣīyāyāḥ nānāvṛkṣīyābhyām nānāvṛkṣīyābhyaḥ
Genitivenānāvṛkṣīyāyāḥ nānāvṛkṣīyayoḥ nānāvṛkṣīyāṇām
Locativenānāvṛkṣīyāyām nānāvṛkṣīyayoḥ nānāvṛkṣīyāsu

Adverb -nānāvṛkṣīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria