Declension table of ?nānāvṛkṣīya

Deva

NeuterSingularDualPlural
Nominativenānāvṛkṣīyam nānāvṛkṣīye nānāvṛkṣīyāṇi
Vocativenānāvṛkṣīya nānāvṛkṣīye nānāvṛkṣīyāṇi
Accusativenānāvṛkṣīyam nānāvṛkṣīye nānāvṛkṣīyāṇi
Instrumentalnānāvṛkṣīyeṇa nānāvṛkṣīyābhyām nānāvṛkṣīyaiḥ
Dativenānāvṛkṣīyāya nānāvṛkṣīyābhyām nānāvṛkṣīyebhyaḥ
Ablativenānāvṛkṣīyāt nānāvṛkṣīyābhyām nānāvṛkṣīyebhyaḥ
Genitivenānāvṛkṣīyasya nānāvṛkṣīyayoḥ nānāvṛkṣīyāṇām
Locativenānāvṛkṣīye nānāvṛkṣīyayoḥ nānāvṛkṣīyeṣu

Compound nānāvṛkṣīya -

Adverb -nānāvṛkṣīyam -nānāvṛkṣīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria