Declension table of ?nānāvṛkṣīya

Deva

MasculineSingularDualPlural
Nominativenānāvṛkṣīyaḥ nānāvṛkṣīyau nānāvṛkṣīyāḥ
Vocativenānāvṛkṣīya nānāvṛkṣīyau nānāvṛkṣīyāḥ
Accusativenānāvṛkṣīyam nānāvṛkṣīyau nānāvṛkṣīyān
Instrumentalnānāvṛkṣīyeṇa nānāvṛkṣīyābhyām nānāvṛkṣīyaiḥ nānāvṛkṣīyebhiḥ
Dativenānāvṛkṣīyāya nānāvṛkṣīyābhyām nānāvṛkṣīyebhyaḥ
Ablativenānāvṛkṣīyāt nānāvṛkṣīyābhyām nānāvṛkṣīyebhyaḥ
Genitivenānāvṛkṣīyasya nānāvṛkṣīyayoḥ nānāvṛkṣīyāṇām
Locativenānāvṛkṣīye nānāvṛkṣīyayoḥ nānāvṛkṣīyeṣu

Compound nānāvṛkṣīya -

Adverb -nānāvṛkṣīyam -nānāvṛkṣīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria