Declension table of ?nānātyaya

Deva

NeuterSingularDualPlural
Nominativenānātyayam nānātyaye nānātyayāni
Vocativenānātyaya nānātyaye nānātyayāni
Accusativenānātyayam nānātyaye nānātyayāni
Instrumentalnānātyayena nānātyayābhyām nānātyayaiḥ
Dativenānātyayāya nānātyayābhyām nānātyayebhyaḥ
Ablativenānātyayāt nānātyayābhyām nānātyayebhyaḥ
Genitivenānātyayasya nānātyayayoḥ nānātyayānām
Locativenānātyaye nānātyayayoḥ nānātyayeṣu

Compound nānātyaya -

Adverb -nānātyayam -nānātyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria