Declension table of ?nānātmapakṣa

Deva

MasculineSingularDualPlural
Nominativenānātmapakṣaḥ nānātmapakṣau nānātmapakṣāḥ
Vocativenānātmapakṣa nānātmapakṣau nānātmapakṣāḥ
Accusativenānātmapakṣam nānātmapakṣau nānātmapakṣān
Instrumentalnānātmapakṣeṇa nānātmapakṣābhyām nānātmapakṣaiḥ nānātmapakṣebhiḥ
Dativenānātmapakṣāya nānātmapakṣābhyām nānātmapakṣebhyaḥ
Ablativenānātmapakṣāt nānātmapakṣābhyām nānātmapakṣebhyaḥ
Genitivenānātmapakṣasya nānātmapakṣayoḥ nānātmapakṣāṇām
Locativenānātmapakṣe nānātmapakṣayoḥ nānātmapakṣeṣu

Compound nānātmapakṣa -

Adverb -nānātmapakṣam -nānātmapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria