Declension table of ?nānātanu

Deva

MasculineSingularDualPlural
Nominativenānātanuḥ nānātanū nānātanavaḥ
Vocativenānātano nānātanū nānātanavaḥ
Accusativenānātanum nānātanū nānātanūn
Instrumentalnānātanunā nānātanubhyām nānātanubhiḥ
Dativenānātanave nānātanubhyām nānātanubhyaḥ
Ablativenānātanoḥ nānātanubhyām nānātanubhyaḥ
Genitivenānātanoḥ nānātanvoḥ nānātanūnām
Locativenānātanau nānātanvoḥ nānātanuṣu

Compound nānātanu -

Adverb -nānātanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria