Declension table of ?nānāsūrya

Deva

MasculineSingularDualPlural
Nominativenānāsūryaḥ nānāsūryau nānāsūryāḥ
Vocativenānāsūrya nānāsūryau nānāsūryāḥ
Accusativenānāsūryam nānāsūryau nānāsūryān
Instrumentalnānāsūryeṇa nānāsūryābhyām nānāsūryaiḥ nānāsūryebhiḥ
Dativenānāsūryāya nānāsūryābhyām nānāsūryebhyaḥ
Ablativenānāsūryāt nānāsūryābhyām nānāsūryebhyaḥ
Genitivenānāsūryasya nānāsūryayoḥ nānāsūryāṇām
Locativenānāsūrye nānāsūryayoḥ nānāsūryeṣu

Compound nānāsūrya -

Adverb -nānāsūryam -nānāsūryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria