Declension table of ?nānāsamutthāna

Deva

NeuterSingularDualPlural
Nominativenānāsamutthānam nānāsamutthāne nānāsamutthānāni
Vocativenānāsamutthāna nānāsamutthāne nānāsamutthānāni
Accusativenānāsamutthānam nānāsamutthāne nānāsamutthānāni
Instrumentalnānāsamutthānena nānāsamutthānābhyām nānāsamutthānaiḥ
Dativenānāsamutthānāya nānāsamutthānābhyām nānāsamutthānebhyaḥ
Ablativenānāsamutthānāt nānāsamutthānābhyām nānāsamutthānebhyaḥ
Genitivenānāsamutthānasya nānāsamutthānayoḥ nānāsamutthānānām
Locativenānāsamutthāne nānāsamutthānayoḥ nānāsamutthāneṣu

Compound nānāsamutthāna -

Adverb -nānāsamutthānam -nānāsamutthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria