Declension table of ?nānāsaṃvāsikā

Deva

FeminineSingularDualPlural
Nominativenānāsaṃvāsikā nānāsaṃvāsike nānāsaṃvāsikāḥ
Vocativenānāsaṃvāsike nānāsaṃvāsike nānāsaṃvāsikāḥ
Accusativenānāsaṃvāsikām nānāsaṃvāsike nānāsaṃvāsikāḥ
Instrumentalnānāsaṃvāsikayā nānāsaṃvāsikābhyām nānāsaṃvāsikābhiḥ
Dativenānāsaṃvāsikāyai nānāsaṃvāsikābhyām nānāsaṃvāsikābhyaḥ
Ablativenānāsaṃvāsikāyāḥ nānāsaṃvāsikābhyām nānāsaṃvāsikābhyaḥ
Genitivenānāsaṃvāsikāyāḥ nānāsaṃvāsikayoḥ nānāsaṃvāsikānām
Locativenānāsaṃvāsikāyām nānāsaṃvāsikayoḥ nānāsaṃvāsikāsu

Adverb -nānāsaṃvāsikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria