Declension table of nānārūpa

Deva

MasculineSingularDualPlural
Nominativenānārūpaḥ nānārūpau nānārūpāḥ
Vocativenānārūpa nānārūpau nānārūpāḥ
Accusativenānārūpam nānārūpau nānārūpān
Instrumentalnānārūpeṇa nānārūpābhyām nānārūpaiḥ nānārūpebhiḥ
Dativenānārūpāya nānārūpābhyām nānārūpebhyaḥ
Ablativenānārūpāt nānārūpābhyām nānārūpebhyaḥ
Genitivenānārūpasya nānārūpayoḥ nānārūpāṇām
Locativenānārūpe nānārūpayoḥ nānārūpeṣu

Compound nānārūpa -

Adverb -nānārūpam -nānārūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria