Declension table of ?nānārthaśabdānuśāsana

Deva

NeuterSingularDualPlural
Nominativenānārthaśabdānuśāsanam nānārthaśabdānuśāsane nānārthaśabdānuśāsanāni
Vocativenānārthaśabdānuśāsana nānārthaśabdānuśāsane nānārthaśabdānuśāsanāni
Accusativenānārthaśabdānuśāsanam nānārthaśabdānuśāsane nānārthaśabdānuśāsanāni
Instrumentalnānārthaśabdānuśāsanena nānārthaśabdānuśāsanābhyām nānārthaśabdānuśāsanaiḥ
Dativenānārthaśabdānuśāsanāya nānārthaśabdānuśāsanābhyām nānārthaśabdānuśāsanebhyaḥ
Ablativenānārthaśabdānuśāsanāt nānārthaśabdānuśāsanābhyām nānārthaśabdānuśāsanebhyaḥ
Genitivenānārthaśabdānuśāsanasya nānārthaśabdānuśāsanayoḥ nānārthaśabdānuśāsanānām
Locativenānārthaśabdānuśāsane nānārthaśabdānuśāsanayoḥ nānārthaśabdānuśāsaneṣu

Compound nānārthaśabdānuśāsana -

Adverb -nānārthaśabdānuśāsanam -nānārthaśabdānuśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria