Declension table of ?nānārtharatnamālā

Deva

FeminineSingularDualPlural
Nominativenānārtharatnamālā nānārtharatnamāle nānārtharatnamālāḥ
Vocativenānārtharatnamāle nānārtharatnamāle nānārtharatnamālāḥ
Accusativenānārtharatnamālām nānārtharatnamāle nānārtharatnamālāḥ
Instrumentalnānārtharatnamālayā nānārtharatnamālābhyām nānārtharatnamālābhiḥ
Dativenānārtharatnamālāyai nānārtharatnamālābhyām nānārtharatnamālābhyaḥ
Ablativenānārtharatnamālāyāḥ nānārtharatnamālābhyām nānārtharatnamālābhyaḥ
Genitivenānārtharatnamālāyāḥ nānārtharatnamālayoḥ nānārtharatnamālānām
Locativenānārtharatnamālāyām nānārtharatnamālayoḥ nānārtharatnamālāsu

Adverb -nānārtharatnamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria