Declension table of ?nānārthakośa

Deva

MasculineSingularDualPlural
Nominativenānārthakośaḥ nānārthakośau nānārthakośāḥ
Vocativenānārthakośa nānārthakośau nānārthakośāḥ
Accusativenānārthakośam nānārthakośau nānārthakośān
Instrumentalnānārthakośena nānārthakośābhyām nānārthakośaiḥ nānārthakośebhiḥ
Dativenānārthakośāya nānārthakośābhyām nānārthakośebhyaḥ
Ablativenānārthakośāt nānārthakośābhyām nānārthakośebhyaḥ
Genitivenānārthakośasya nānārthakośayoḥ nānārthakośānām
Locativenānārthakośe nānārthakośayoḥ nānārthakośeṣu

Compound nānārthakośa -

Adverb -nānārthakośam -nānārthakośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria