Declension table of ?nānārthadhvanimañjarī

Deva

FeminineSingularDualPlural
Nominativenānārthadhvanimañjarī nānārthadhvanimañjaryau nānārthadhvanimañjaryaḥ
Vocativenānārthadhvanimañjari nānārthadhvanimañjaryau nānārthadhvanimañjaryaḥ
Accusativenānārthadhvanimañjarīm nānārthadhvanimañjaryau nānārthadhvanimañjarīḥ
Instrumentalnānārthadhvanimañjaryā nānārthadhvanimañjarībhyām nānārthadhvanimañjarībhiḥ
Dativenānārthadhvanimañjaryai nānārthadhvanimañjarībhyām nānārthadhvanimañjarībhyaḥ
Ablativenānārthadhvanimañjaryāḥ nānārthadhvanimañjarībhyām nānārthadhvanimañjarībhyaḥ
Genitivenānārthadhvanimañjaryāḥ nānārthadhvanimañjaryoḥ nānārthadhvanimañjarīṇām
Locativenānārthadhvanimañjaryām nānārthadhvanimañjaryoḥ nānārthadhvanimañjarīṣu

Compound nānārthadhvanimañjari - nānārthadhvanimañjarī -

Adverb -nānārthadhvanimañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria