Declension table of ?nānāprastāva

Deva

MasculineSingularDualPlural
Nominativenānāprastāvaḥ nānāprastāvau nānāprastāvāḥ
Vocativenānāprastāva nānāprastāvau nānāprastāvāḥ
Accusativenānāprastāvam nānāprastāvau nānāprastāvān
Instrumentalnānāprastāvena nānāprastāvābhyām nānāprastāvaiḥ nānāprastāvebhiḥ
Dativenānāprastāvāya nānāprastāvābhyām nānāprastāvebhyaḥ
Ablativenānāprastāvāt nānāprastāvābhyām nānāprastāvebhyaḥ
Genitivenānāprastāvasya nānāprastāvayoḥ nānāprastāvānām
Locativenānāprastāve nānāprastāvayoḥ nānāprastāveṣu

Compound nānāprastāva -

Adverb -nānāprastāvam -nānāprastāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria