Declension table of ?nānāprabhṛti_ā

Deva

FeminineSingularDualPlural
Nominativenānāprabhṛti_ā nānāprabhṛti_e nānāprabhṛti_āḥ
Vocativenānāprabhṛti_e nānāprabhṛti_e nānāprabhṛti_āḥ
Accusativenānāprabhṛti_ām nānāprabhṛti_e nānāprabhṛti_āḥ
Instrumentalnānāprabhṛti_ayā nānāprabhṛti_ābhyām nānāprabhṛti_ābhiḥ
Dativenānāprabhṛti_āyai nānāprabhṛti_ābhyām nānāprabhṛti_ābhyaḥ
Ablativenānāprabhṛti_āyāḥ nānāprabhṛti_ābhyām nānāprabhṛti_ābhyaḥ
Genitivenānāprabhṛti_āyāḥ nānāprabhṛti_ayoḥ nānāprabhṛti_ānām
Locativenānāprabhṛti_āyām nānāprabhṛti_ayoḥ nānāprabhṛti_āsu

Adverb -nānāprabhṛti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria