Declension table of ?nānāprabhṛti

Deva

NeuterSingularDualPlural
Nominativenānāprabhṛti nānāprabhṛtinī nānāprabhṛtīni
Vocativenānāprabhṛti nānāprabhṛtinī nānāprabhṛtīni
Accusativenānāprabhṛti nānāprabhṛtinī nānāprabhṛtīni
Instrumentalnānāprabhṛtinā nānāprabhṛtibhyām nānāprabhṛtibhiḥ
Dativenānāprabhṛtine nānāprabhṛtibhyām nānāprabhṛtibhyaḥ
Ablativenānāprabhṛtinaḥ nānāprabhṛtibhyām nānāprabhṛtibhyaḥ
Genitivenānāprabhṛtinaḥ nānāprabhṛtinoḥ nānāprabhṛtīnām
Locativenānāprabhṛtini nānāprabhṛtinoḥ nānāprabhṛtiṣu

Compound nānāprabhṛti -

Adverb -nānāprabhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria