Declension table of ?nānāprabhṛti

Deva

MasculineSingularDualPlural
Nominativenānāprabhṛtiḥ nānāprabhṛtī nānāprabhṛtayaḥ
Vocativenānāprabhṛte nānāprabhṛtī nānāprabhṛtayaḥ
Accusativenānāprabhṛtim nānāprabhṛtī nānāprabhṛtīn
Instrumentalnānāprabhṛtinā nānāprabhṛtibhyām nānāprabhṛtibhiḥ
Dativenānāprabhṛtaye nānāprabhṛtibhyām nānāprabhṛtibhyaḥ
Ablativenānāprabhṛteḥ nānāprabhṛtibhyām nānāprabhṛtibhyaḥ
Genitivenānāprabhṛteḥ nānāprabhṛtyoḥ nānāprabhṛtīnām
Locativenānāprabhṛtau nānāprabhṛtyoḥ nānāprabhṛtiṣu

Compound nānāprabhṛti -

Adverb -nānāprabhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria