Declension table of ?nānāpadīya

Deva

MasculineSingularDualPlural
Nominativenānāpadīyaḥ nānāpadīyau nānāpadīyāḥ
Vocativenānāpadīya nānāpadīyau nānāpadīyāḥ
Accusativenānāpadīyam nānāpadīyau nānāpadīyān
Instrumentalnānāpadīyena nānāpadīyābhyām nānāpadīyaiḥ nānāpadīyebhiḥ
Dativenānāpadīyāya nānāpadīyābhyām nānāpadīyebhyaḥ
Ablativenānāpadīyāt nānāpadīyābhyām nānāpadīyebhyaḥ
Genitivenānāpadīyasya nānāpadīyayoḥ nānāpadīyānām
Locativenānāpadīye nānāpadīyayoḥ nānāpadīyeṣu

Compound nānāpadīya -

Adverb -nānāpadīyam -nānāpadīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria