Declension table of ?nānāpada

Deva

NeuterSingularDualPlural
Nominativenānāpadam nānāpade nānāpadāni
Vocativenānāpada nānāpade nānāpadāni
Accusativenānāpadam nānāpade nānāpadāni
Instrumentalnānāpadena nānāpadābhyām nānāpadaiḥ
Dativenānāpadāya nānāpadābhyām nānāpadebhyaḥ
Ablativenānāpadāt nānāpadābhyām nānāpadebhyaḥ
Genitivenānāpadasya nānāpadayoḥ nānāpadānām
Locativenānāpade nānāpadayoḥ nānāpadeṣu

Compound nānāpada -

Adverb -nānāpadam -nānāpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria