Declension table of ?nānāpāṭhaka

Deva

MasculineSingularDualPlural
Nominativenānāpāṭhakaḥ nānāpāṭhakau nānāpāṭhakāḥ
Vocativenānāpāṭhaka nānāpāṭhakau nānāpāṭhakāḥ
Accusativenānāpāṭhakam nānāpāṭhakau nānāpāṭhakān
Instrumentalnānāpāṭhakena nānāpāṭhakābhyām nānāpāṭhakaiḥ nānāpāṭhakebhiḥ
Dativenānāpāṭhakāya nānāpāṭhakābhyām nānāpāṭhakebhyaḥ
Ablativenānāpāṭhakāt nānāpāṭhakābhyām nānāpāṭhakebhyaḥ
Genitivenānāpāṭhakasya nānāpāṭhakayoḥ nānāpāṭhakānām
Locativenānāpāṭhake nānāpāṭhakayoḥ nānāpāṭhakeṣu

Compound nānāpāṭhaka -

Adverb -nānāpāṭhakam -nānāpāṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria