Declension table of ?nānāndrāyaṇa

Deva

MasculineSingularDualPlural
Nominativenānāndrāyaṇaḥ nānāndrāyaṇau nānāndrāyaṇāḥ
Vocativenānāndrāyaṇa nānāndrāyaṇau nānāndrāyaṇāḥ
Accusativenānāndrāyaṇam nānāndrāyaṇau nānāndrāyaṇān
Instrumentalnānāndrāyaṇena nānāndrāyaṇābhyām nānāndrāyaṇaiḥ nānāndrāyaṇebhiḥ
Dativenānāndrāyaṇāya nānāndrāyaṇābhyām nānāndrāyaṇebhyaḥ
Ablativenānāndrāyaṇāt nānāndrāyaṇābhyām nānāndrāyaṇebhyaḥ
Genitivenānāndrāyaṇasya nānāndrāyaṇayoḥ nānāndrāyaṇānām
Locativenānāndrāyaṇe nānāndrāyaṇayoḥ nānāndrāyaṇeṣu

Compound nānāndrāyaṇa -

Adverb -nānāndrāyaṇam -nānāndrāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria