Declension table of ?nānānarghamahāratnamaya

Deva

MasculineSingularDualPlural
Nominativenānānarghamahāratnamayaḥ nānānarghamahāratnamayau nānānarghamahāratnamayāḥ
Vocativenānānarghamahāratnamaya nānānarghamahāratnamayau nānānarghamahāratnamayāḥ
Accusativenānānarghamahāratnamayam nānānarghamahāratnamayau nānānarghamahāratnamayān
Instrumentalnānānarghamahāratnamayena nānānarghamahāratnamayābhyām nānānarghamahāratnamayaiḥ nānānarghamahāratnamayebhiḥ
Dativenānānarghamahāratnamayāya nānānarghamahāratnamayābhyām nānānarghamahāratnamayebhyaḥ
Ablativenānānarghamahāratnamayāt nānānarghamahāratnamayābhyām nānānarghamahāratnamayebhyaḥ
Genitivenānānarghamahāratnamayasya nānānarghamahāratnamayayoḥ nānānarghamahāratnamayānām
Locativenānānarghamahāratnamaye nānānarghamahāratnamayayoḥ nānānarghamahāratnamayeṣu

Compound nānānarghamahāratnamaya -

Adverb -nānānarghamahāratnamayam -nānānarghamahāratnamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria