Declension table of ?nānānāmanirūpaṇa

Deva

NeuterSingularDualPlural
Nominativenānānāmanirūpaṇam nānānāmanirūpaṇe nānānāmanirūpaṇāni
Vocativenānānāmanirūpaṇa nānānāmanirūpaṇe nānānāmanirūpaṇāni
Accusativenānānāmanirūpaṇam nānānāmanirūpaṇe nānānāmanirūpaṇāni
Instrumentalnānānāmanirūpaṇena nānānāmanirūpaṇābhyām nānānāmanirūpaṇaiḥ
Dativenānānāmanirūpaṇāya nānānāmanirūpaṇābhyām nānānāmanirūpaṇebhyaḥ
Ablativenānānāmanirūpaṇāt nānānāmanirūpaṇābhyām nānānāmanirūpaṇebhyaḥ
Genitivenānānāmanirūpaṇasya nānānāmanirūpaṇayoḥ nānānāmanirūpaṇānām
Locativenānānāmanirūpaṇe nānānāmanirūpaṇayoḥ nānānāmanirūpaṇeṣu

Compound nānānāmanirūpaṇa -

Adverb -nānānāmanirūpaṇam -nānānāmanirūpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria