Declension table of ?nānāmantraughasiddhimat

Deva

NeuterSingularDualPlural
Nominativenānāmantraughasiddhimat nānāmantraughasiddhimantī nānāmantraughasiddhimatī nānāmantraughasiddhimanti
Vocativenānāmantraughasiddhimat nānāmantraughasiddhimantī nānāmantraughasiddhimatī nānāmantraughasiddhimanti
Accusativenānāmantraughasiddhimat nānāmantraughasiddhimantī nānāmantraughasiddhimatī nānāmantraughasiddhimanti
Instrumentalnānāmantraughasiddhimatā nānāmantraughasiddhimadbhyām nānāmantraughasiddhimadbhiḥ
Dativenānāmantraughasiddhimate nānāmantraughasiddhimadbhyām nānāmantraughasiddhimadbhyaḥ
Ablativenānāmantraughasiddhimataḥ nānāmantraughasiddhimadbhyām nānāmantraughasiddhimadbhyaḥ
Genitivenānāmantraughasiddhimataḥ nānāmantraughasiddhimatoḥ nānāmantraughasiddhimatām
Locativenānāmantraughasiddhimati nānāmantraughasiddhimatoḥ nānāmantraughasiddhimatsu

Adverb -nānāmantraughasiddhimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria