Declension table of ?nānāmantraughasiddhimat

Deva

MasculineSingularDualPlural
Nominativenānāmantraughasiddhimān nānāmantraughasiddhimantau nānāmantraughasiddhimantaḥ
Vocativenānāmantraughasiddhiman nānāmantraughasiddhimantau nānāmantraughasiddhimantaḥ
Accusativenānāmantraughasiddhimantam nānāmantraughasiddhimantau nānāmantraughasiddhimataḥ
Instrumentalnānāmantraughasiddhimatā nānāmantraughasiddhimadbhyām nānāmantraughasiddhimadbhiḥ
Dativenānāmantraughasiddhimate nānāmantraughasiddhimadbhyām nānāmantraughasiddhimadbhyaḥ
Ablativenānāmantraughasiddhimataḥ nānāmantraughasiddhimadbhyām nānāmantraughasiddhimadbhyaḥ
Genitivenānāmantraughasiddhimataḥ nānāmantraughasiddhimatoḥ nānāmantraughasiddhimatām
Locativenānāmantraughasiddhimati nānāmantraughasiddhimatoḥ nānāmantraughasiddhimatsu

Compound nānāmantraughasiddhimat -

Adverb -nānāmantraughasiddhimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria