Declension table of ?nānāliṅga

Deva

MasculineSingularDualPlural
Nominativenānāliṅgaḥ nānāliṅgau nānāliṅgāḥ
Vocativenānāliṅga nānāliṅgau nānāliṅgāḥ
Accusativenānāliṅgam nānāliṅgau nānāliṅgān
Instrumentalnānāliṅgena nānāliṅgābhyām nānāliṅgaiḥ nānāliṅgebhiḥ
Dativenānāliṅgāya nānāliṅgābhyām nānāliṅgebhyaḥ
Ablativenānāliṅgāt nānāliṅgābhyām nānāliṅgebhyaḥ
Genitivenānāliṅgasya nānāliṅgayoḥ nānāliṅgānām
Locativenānāliṅge nānāliṅgayoḥ nānāliṅgeṣu

Compound nānāliṅga -

Adverb -nānāliṅgam -nānāliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria