Declension table of ?nānākanda

Deva

MasculineSingularDualPlural
Nominativenānākandaḥ nānākandau nānākandāḥ
Vocativenānākanda nānākandau nānākandāḥ
Accusativenānākandam nānākandau nānākandān
Instrumentalnānākandena nānākandābhyām nānākandaiḥ nānākandebhiḥ
Dativenānākandāya nānākandābhyām nānākandebhyaḥ
Ablativenānākandāt nānākandābhyām nānākandebhyaḥ
Genitivenānākandasya nānākandayoḥ nānākandānām
Locativenānākande nānākandayoḥ nānākandeṣu

Compound nānākanda -

Adverb -nānākandam -nānākandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria