Declension table of ?nānājana

Deva

MasculineSingularDualPlural
Nominativenānājanaḥ nānājanau nānājanāḥ
Vocativenānājana nānājanau nānājanāḥ
Accusativenānājanam nānājanau nānājanān
Instrumentalnānājanena nānājanābhyām nānājanaiḥ nānājanebhiḥ
Dativenānājanāya nānājanābhyām nānājanebhyaḥ
Ablativenānājanāt nānājanābhyām nānājanebhyaḥ
Genitivenānājanasya nānājanayoḥ nānājanānām
Locativenānājane nānājanayoḥ nānājaneṣu

Compound nānājana -

Adverb -nānājanam -nānājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria