Declension table of ?nānājātīya

Deva

NeuterSingularDualPlural
Nominativenānājātīyam nānājātīye nānājātīyāni
Vocativenānājātīya nānājātīye nānājātīyāni
Accusativenānājātīyam nānājātīye nānājātīyāni
Instrumentalnānājātīyena nānājātīyābhyām nānājātīyaiḥ
Dativenānājātīyāya nānājātīyābhyām nānājātīyebhyaḥ
Ablativenānājātīyāt nānājātīyābhyām nānājātīyebhyaḥ
Genitivenānājātīyasya nānājātīyayoḥ nānājātīyānām
Locativenānājātīye nānājātīyayoḥ nānājātīyeṣu

Compound nānājātīya -

Adverb -nānājātīyam -nānājātīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria