Declension table of ?nānāgraha

Deva

MasculineSingularDualPlural
Nominativenānāgrahaḥ nānāgrahau nānāgrahāḥ
Vocativenānāgraha nānāgrahau nānāgrahāḥ
Accusativenānāgraham nānāgrahau nānāgrahān
Instrumentalnānāgraheṇa nānāgrahābhyām nānāgrahaiḥ nānāgrahebhiḥ
Dativenānāgrahāya nānāgrahābhyām nānāgrahebhyaḥ
Ablativenānāgrahāt nānāgrahābhyām nānāgrahebhyaḥ
Genitivenānāgrahasya nānāgrahayoḥ nānāgrahāṇām
Locativenānāgrahe nānāgrahayoḥ nānāgraheṣu

Compound nānāgraha -

Adverb -nānāgraham -nānāgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria