Declension table of ?nānādhvani

Deva

MasculineSingularDualPlural
Nominativenānādhvaniḥ nānādhvanī nānādhvanayaḥ
Vocativenānādhvane nānādhvanī nānādhvanayaḥ
Accusativenānādhvanim nānādhvanī nānādhvanīn
Instrumentalnānādhvaninā nānādhvanibhyām nānādhvanibhiḥ
Dativenānādhvanaye nānādhvanibhyām nānādhvanibhyaḥ
Ablativenānādhvaneḥ nānādhvanibhyām nānādhvanibhyaḥ
Genitivenānādhvaneḥ nānādhvanyoḥ nānādhvanīnām
Locativenānādhvanau nānādhvanyoḥ nānādhvaniṣu

Compound nānādhvani -

Adverb -nānādhvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria