Declension table of ?nānādhiṣṇya

Deva

MasculineSingularDualPlural
Nominativenānādhiṣṇyaḥ nānādhiṣṇyau nānādhiṣṇyāḥ
Vocativenānādhiṣṇya nānādhiṣṇyau nānādhiṣṇyāḥ
Accusativenānādhiṣṇyam nānādhiṣṇyau nānādhiṣṇyān
Instrumentalnānādhiṣṇyena nānādhiṣṇyābhyām nānādhiṣṇyaiḥ nānādhiṣṇyebhiḥ
Dativenānādhiṣṇyāya nānādhiṣṇyābhyām nānādhiṣṇyebhyaḥ
Ablativenānādhiṣṇyāt nānādhiṣṇyābhyām nānādhiṣṇyebhyaḥ
Genitivenānādhiṣṇyasya nānādhiṣṇyayoḥ nānādhiṣṇyānām
Locativenānādhiṣṇye nānādhiṣṇyayoḥ nānādhiṣṇyeṣu

Compound nānādhiṣṇya -

Adverb -nānādhiṣṇyam -nānādhiṣṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria