Declension table of ?nānādharman

Deva

MasculineSingularDualPlural
Nominativenānādharmā nānādharmāṇau nānādharmāṇaḥ
Vocativenānādharman nānādharmāṇau nānādharmāṇaḥ
Accusativenānādharmāṇam nānādharmāṇau nānādharmaṇaḥ
Instrumentalnānādharmaṇā nānādharmabhyām nānādharmabhiḥ
Dativenānādharmaṇe nānādharmabhyām nānādharmabhyaḥ
Ablativenānādharmaṇaḥ nānādharmabhyām nānādharmabhyaḥ
Genitivenānādharmaṇaḥ nānādharmaṇoḥ nānādharmaṇām
Locativenānādharmaṇi nānādharmaṇoḥ nānādharmasu

Compound nānādharma -

Adverb -nānādharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria