Declension table of ?nānādharmaṇā

Deva

FeminineSingularDualPlural
Nominativenānādharmaṇā nānādharmaṇe nānādharmaṇāḥ
Vocativenānādharmaṇe nānādharmaṇe nānādharmaṇāḥ
Accusativenānādharmaṇām nānādharmaṇe nānādharmaṇāḥ
Instrumentalnānādharmaṇayā nānādharmaṇābhyām nānādharmaṇābhiḥ
Dativenānādharmaṇāyai nānādharmaṇābhyām nānādharmaṇābhyaḥ
Ablativenānādharmaṇāyāḥ nānādharmaṇābhyām nānādharmaṇābhyaḥ
Genitivenānādharmaṇāyāḥ nānādharmaṇayoḥ nānādharmaṇānām
Locativenānādharmaṇāyām nānādharmaṇayoḥ nānādharmaṇāsu

Adverb -nānādharmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria