Declension table of ?nānādhātuśata

Deva

NeuterSingularDualPlural
Nominativenānādhātuśatam nānādhātuśate nānādhātuśatāni
Vocativenānādhātuśata nānādhātuśate nānādhātuśatāni
Accusativenānādhātuśatam nānādhātuśate nānādhātuśatāni
Instrumentalnānādhātuśatena nānādhātuśatābhyām nānādhātuśataiḥ
Dativenānādhātuśatāya nānādhātuśatābhyām nānādhātuśatebhyaḥ
Ablativenānādhātuśatāt nānādhātuśatābhyām nānādhātuśatebhyaḥ
Genitivenānādhātuśatasya nānādhātuśatayoḥ nānādhātuśatānām
Locativenānādhātuśate nānādhātuśatayoḥ nānādhātuśateṣu

Compound nānādhātuśata -

Adverb -nānādhātuśatam -nānādhātuśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria