Declension table of ?nānādhātusamākīrṇā

Deva

FeminineSingularDualPlural
Nominativenānādhātusamākīrṇā nānādhātusamākīrṇe nānādhātusamākīrṇāḥ
Vocativenānādhātusamākīrṇe nānādhātusamākīrṇe nānādhātusamākīrṇāḥ
Accusativenānādhātusamākīrṇām nānādhātusamākīrṇe nānādhātusamākīrṇāḥ
Instrumentalnānādhātusamākīrṇayā nānādhātusamākīrṇābhyām nānādhātusamākīrṇābhiḥ
Dativenānādhātusamākīrṇāyai nānādhātusamākīrṇābhyām nānādhātusamākīrṇābhyaḥ
Ablativenānādhātusamākīrṇāyāḥ nānādhātusamākīrṇābhyām nānādhātusamākīrṇābhyaḥ
Genitivenānādhātusamākīrṇāyāḥ nānādhātusamākīrṇayoḥ nānādhātusamākīrṇānām
Locativenānādhātusamākīrṇāyām nānādhātusamākīrṇayoḥ nānādhātusamākīrṇāsu

Adverb -nānādhātusamākīrṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria