Declension table of ?nānādhātusamākīrṇa

Deva

NeuterSingularDualPlural
Nominativenānādhātusamākīrṇam nānādhātusamākīrṇe nānādhātusamākīrṇāni
Vocativenānādhātusamākīrṇa nānādhātusamākīrṇe nānādhātusamākīrṇāni
Accusativenānādhātusamākīrṇam nānādhātusamākīrṇe nānādhātusamākīrṇāni
Instrumentalnānādhātusamākīrṇena nānādhātusamākīrṇābhyām nānādhātusamākīrṇaiḥ
Dativenānādhātusamākīrṇāya nānādhātusamākīrṇābhyām nānādhātusamākīrṇebhyaḥ
Ablativenānādhātusamākīrṇāt nānādhātusamākīrṇābhyām nānādhātusamākīrṇebhyaḥ
Genitivenānādhātusamākīrṇasya nānādhātusamākīrṇayoḥ nānādhātusamākīrṇānām
Locativenānādhātusamākīrṇe nānādhātusamākīrṇayoḥ nānādhātusamākīrṇeṣu

Compound nānādhātusamākīrṇa -

Adverb -nānādhātusamākīrṇam -nānādhātusamākīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria