Declension table of ?nānādhātusamākīrṇa

Deva

MasculineSingularDualPlural
Nominativenānādhātusamākīrṇaḥ nānādhātusamākīrṇau nānādhātusamākīrṇāḥ
Vocativenānādhātusamākīrṇa nānādhātusamākīrṇau nānādhātusamākīrṇāḥ
Accusativenānādhātusamākīrṇam nānādhātusamākīrṇau nānādhātusamākīrṇān
Instrumentalnānādhātusamākīrṇena nānādhātusamākīrṇābhyām nānādhātusamākīrṇaiḥ nānādhātusamākīrṇebhiḥ
Dativenānādhātusamākīrṇāya nānādhātusamākīrṇābhyām nānādhātusamākīrṇebhyaḥ
Ablativenānādhātusamākīrṇāt nānādhātusamākīrṇābhyām nānādhātusamākīrṇebhyaḥ
Genitivenānādhātusamākīrṇasya nānādhātusamākīrṇayoḥ nānādhātusamākīrṇānām
Locativenānādhātusamākīrṇe nānādhātusamākīrṇayoḥ nānādhātusamākīrṇeṣu

Compound nānādhātusamākīrṇa -

Adverb -nānādhātusamākīrṇam -nānādhātusamākīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria