Declension table of ?nānādhātuprakriyā

Deva

FeminineSingularDualPlural
Nominativenānādhātuprakriyā nānādhātuprakriye nānādhātuprakriyāḥ
Vocativenānādhātuprakriye nānādhātuprakriye nānādhātuprakriyāḥ
Accusativenānādhātuprakriyām nānādhātuprakriye nānādhātuprakriyāḥ
Instrumentalnānādhātuprakriyayā nānādhātuprakriyābhyām nānādhātuprakriyābhiḥ
Dativenānādhātuprakriyāyai nānādhātuprakriyābhyām nānādhātuprakriyābhyaḥ
Ablativenānādhātuprakriyāyāḥ nānādhātuprakriyābhyām nānādhātuprakriyābhyaḥ
Genitivenānādhātuprakriyāyāḥ nānādhātuprakriyayoḥ nānādhātuprakriyāṇām
Locativenānādhātuprakriyāyām nānādhātuprakriyayoḥ nānādhātuprakriyāsu

Adverb -nānādhātuprakriyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria