Declension table of ?nānādeśīyā

Deva

FeminineSingularDualPlural
Nominativenānādeśīyā nānādeśīye nānādeśīyāḥ
Vocativenānādeśīye nānādeśīye nānādeśīyāḥ
Accusativenānādeśīyām nānādeśīye nānādeśīyāḥ
Instrumentalnānādeśīyayā nānādeśīyābhyām nānādeśīyābhiḥ
Dativenānādeśīyāyai nānādeśīyābhyām nānādeśīyābhyaḥ
Ablativenānādeśīyāyāḥ nānādeśīyābhyām nānādeśīyābhyaḥ
Genitivenānādeśīyāyāḥ nānādeśīyayoḥ nānādeśīyānām
Locativenānādeśīyāyām nānādeśīyayoḥ nānādeśīyāsu

Adverb -nānādeśīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria