Declension table of ?nānādeśīya

Deva

NeuterSingularDualPlural
Nominativenānādeśīyam nānādeśīye nānādeśīyāni
Vocativenānādeśīya nānādeśīye nānādeśīyāni
Accusativenānādeśīyam nānādeśīye nānādeśīyāni
Instrumentalnānādeśīyena nānādeśīyābhyām nānādeśīyaiḥ
Dativenānādeśīyāya nānādeśīyābhyām nānādeśīyebhyaḥ
Ablativenānādeśīyāt nānādeśīyābhyām nānādeśīyebhyaḥ
Genitivenānādeśīyasya nānādeśīyayoḥ nānādeśīyānām
Locativenānādeśīye nānādeśīyayoḥ nānādeśīyeṣu

Compound nānādeśīya -

Adverb -nānādeśīyam -nānādeśīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria