Declension table of ?nānādeśīya

Deva

MasculineSingularDualPlural
Nominativenānādeśīyaḥ nānādeśīyau nānādeśīyāḥ
Vocativenānādeśīya nānādeśīyau nānādeśīyāḥ
Accusativenānādeśīyam nānādeśīyau nānādeśīyān
Instrumentalnānādeśīyena nānādeśīyābhyām nānādeśīyaiḥ nānādeśīyebhiḥ
Dativenānādeśīyāya nānādeśīyābhyām nānādeśīyebhyaḥ
Ablativenānādeśīyāt nānādeśīyābhyām nānādeśīyebhyaḥ
Genitivenānādeśīyasya nānādeśīyayoḥ nānādeśīyānām
Locativenānādeśīye nānādeśīyayoḥ nānādeśīyeṣu

Compound nānādeśīya -

Adverb -nānādeśīyam -nānādeśīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria