Declension table of ?nānādeśa

Deva

MasculineSingularDualPlural
Nominativenānādeśaḥ nānādeśau nānādeśāḥ
Vocativenānādeśa nānādeśau nānādeśāḥ
Accusativenānādeśam nānādeśau nānādeśān
Instrumentalnānādeśena nānādeśābhyām nānādeśaiḥ nānādeśebhiḥ
Dativenānādeśāya nānādeśābhyām nānādeśebhyaḥ
Ablativenānādeśāt nānādeśābhyām nānādeśebhyaḥ
Genitivenānādeśasya nānādeśayoḥ nānādeśānām
Locativenānādeśe nānādeśayoḥ nānādeśeṣu

Compound nānādeśa -

Adverb -nānādeśam -nānādeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria