Declension table of ?nānādevatya

Deva

MasculineSingularDualPlural
Nominativenānādevatyaḥ nānādevatyau nānādevatyāḥ
Vocativenānādevatya nānādevatyau nānādevatyāḥ
Accusativenānādevatyam nānādevatyau nānādevatyān
Instrumentalnānādevatyena nānādevatyābhyām nānādevatyaiḥ nānādevatyebhiḥ
Dativenānādevatyāya nānādevatyābhyām nānādevatyebhyaḥ
Ablativenānādevatyāt nānādevatyābhyām nānādevatyebhyaḥ
Genitivenānādevatyasya nānādevatyayoḥ nānādevatyānām
Locativenānādevatye nānādevatyayoḥ nānādevatyeṣu

Compound nānādevatya -

Adverb -nānādevatyam -nānādevatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria